मंगलाष्टकांत साधारणपणे आठ कडवी असतात.  पहिले बहुधा स्वस्ति श्री गणनायकं गजमुखं....असते.  आणि दुसरेः

लक्ष्मीः कौस्तुभपारिजातकसुरा धन्वंतरिश्चंद्रमा ।

गावः कामदुधाः सुरेश्वरगजो रंभादिदेवांगना ॥

अश्व: सप्तमुखो विषं हरिधनुः शंखोऽमृतं चांबुधे ।

रत्नानीह चतुर्दश प्रतिदिनं कुर्वन्तु वो मंगलम् ॥२॥