विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् ।
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने, विद्या परा देवता, (पाठभेद- परं दैवतं)
विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥
(भर्तृहरीच्या नीतिशतकामध्ये हा श्लोक आहे)