दुर्गा सप्तशती मध्ये नव-दुर्गांचा उल्लेख आहे.

प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ।
नवमं सिद्धिदात्रीच नवदुर्गाः प्रकीर्तिताः ॥

(१-शैलपुत्री, २-ब्रह्मचारिणी, ३-चंद्रघंटा, ४-कूष्मांडा, ५-स्कंदमाता, ६-कात्यायनी, ७-कालरात्री,८-महागौरी,९-सिद्धिदात्री)