भावतरंग येथे हे वाचायला मिळाले:

॥ ॐ श्री सच्चिदानंद सद्‌गुरु माधवनाथाय नमः ॥

त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्‌ ।

वेत्ताऽसि वेद्यं च परं च धाम त्वया ततं विश्वमनंतरुप ॥ गीता ३८:११ ॥

वायुर्यमोऽग्निर्वरुणः शशांकः प्रजापतिस्त्वं प्रपितामहश्च ।

नमो नमस्तेऽतु सहस्त्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ गीता ३९:११ ॥

नमः पुरस्तादथ ...
पुढे वाचा. : श्लोक (३८-४०)/११: भगवंताचे कुठले रुप आपणास आवडते?