भावतरंग येथे हे वाचायला मिळाले:

॥ ॐ श्री सच्चिदानंद सद्‌गुरु माधवनाथाय नमः ॥

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।

न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १६:६ ॥

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।

युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १७:६ ॥

यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।

निःस्पृहः सर्वकामेभ्यो ...
पुढे वाचा. : श्लोक (१६-१९)/६: नको साधनेचा अतिरेक, ठेवा जागृत विवेक