प्रतिसादाबद्दल सगळ्यांचे आभार.

यशवंतजी, वातापिगणपतिं भजेऽहम् ही रचना खालीलप्रमाणे.

वातापिगणपतिं भजेऽहम् वारणास्यं वरप्रदं श्री ।
(कर्नाटक संगीतात- ही आहे ' पल्लवी')

भूतादिसंसेवितचरणं भूतभौतिकप्रपञ्चभरणम् ।
वीतरागिणं विनतयोगिनं विश्वकारणं विघ्नवारणम् ॥ (अनुपल्लवी)

पुरा कुंभसंभवमुनिवरप्रपूजितं त्रिकोणमध्यगतम् । (इथून शेवटपर्यंत- चरण)
मुरारीप्रमुखाद्युपासितं मूलाधारक्षेत्रस्थितम्।
परादिचत्वारिवागात्मकं प्रणवस्वरूप-वक्रतुण्डम् ।
निरंतरं निटिलचन्द्रखण्डं निजवामकरविधृतेक्षुदण्डम्।
करांबुजपाशबीजापूरं कलुषविदूरं भूताकारम् ।
हरादि-गुरुगुहतोषितबिम्बं हंसध्वनिभूषितहेरम्बम्।
(गुरुगुह- हे मुथुस्वामींच्या गुरूंचे नाव)


- धन्यवाद.